Original

वैशंपायन उवाच ।ततः प्रविश्य विदुरो धृतराष्ट्रनिवेशनम् ।अब्रवीत्प्राञ्जलिर्वाक्यं चिन्तयानं नराधिपम् ॥ ७ ॥

Segmented

वैशंपायन उवाच ततः प्रविश्य विदुरो धृतराष्ट्र-निवेशनम् अब्रवीत् प्राञ्जलिः वाक्यम् चिन्तयानम् नराधिपम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
प्रविश्य प्रविश् pos=vi
विदुरो विदुर pos=n,g=m,c=1,n=s
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
निवेशनम् निवेशन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
चिन्तयानम् चिन्तय् pos=va,g=m,c=2,n=s,f=part
नराधिपम् नराधिप pos=n,g=m,c=2,n=s