Original

षडेव तु गुणाः पुंसा न हातव्याः कदाचन ।सत्यं दानमनालस्यमनसूया क्षमा धृतिः ॥ ६९ ॥

Segmented

षड् एव तु गुणाः पुंसा न हातव्याः कदाचन सत्यम् दानम् अनालस्यम् अनसूया क्षमा धृतिः

Analysis

Word Lemma Parse
षड् षष् pos=n,g=m,c=1,n=s
एव एव pos=i
तु तु pos=i
गुणाः गुण pos=n,g=m,c=1,n=p
पुंसा पुंस् pos=n,g=m,c=3,n=s
pos=i
हातव्याः हा pos=va,g=m,c=1,n=p,f=krtya
कदाचन कदाचन pos=i
सत्यम् सत्य pos=n,g=n,c=1,n=s
दानम् दान pos=n,g=n,c=1,n=s
अनालस्यम् अनालस्य pos=n,g=n,c=1,n=s
अनसूया अनसूया pos=n,g=f,c=1,n=s
क्षमा क्षमा pos=n,g=f,c=1,n=s
धृतिः धृति pos=n,g=f,c=1,n=s