Original

अरक्षितारं राजानं भार्यां चाप्रियवादिनीम् ।ग्रामकामं च गोपालं वनकामं च नापितम् ॥ ६८ ॥

Segmented

अरक्षितारम् राजानम् भार्याम् च अप्रिय-वादिनीम् ग्राम-कामम् च गोपालम् वन-कामम् च नापितम्

Analysis

Word Lemma Parse
अरक्षितारम् अरक्षितृ pos=a,g=m,c=2,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
pos=i
अप्रिय अप्रिय pos=a,comp=y
वादिनीम् वादिन् pos=a,g=f,c=2,n=s
ग्राम ग्राम pos=n,comp=y
कामम् काम pos=n,g=m,c=2,n=s
pos=i
गोपालम् गोपाल pos=n,g=m,c=2,n=s
वन वन pos=n,comp=y
कामम् काम pos=n,g=m,c=2,n=s
pos=i
नापितम् नापित pos=n,g=m,c=2,n=s