Original

षडिमान्पुरुषो जह्याद्भिन्नां नावमिवार्णवे ।अप्रवक्तारमाचार्यमनधीयानमृत्विजम् ॥ ६७ ॥

Segmented

षड् इमान् पुरुषो जह्याद् भिन्नाम् नावम् इव अर्णवे अप्रवक्तारम् आचार्यम् अनधीयानम् ऋत्विजम्

Analysis

Word Lemma Parse
षड् षष् pos=n,g=m,c=2,n=p
इमान् इदम् pos=n,g=m,c=2,n=p
पुरुषो पुरुष pos=n,g=m,c=1,n=s
जह्याद् हा pos=v,p=3,n=s,l=vidhilin
भिन्नाम् भिद् pos=va,g=f,c=2,n=s,f=part
नावम् नौ pos=n,g=,c=2,n=s
इव इव pos=i
अर्णवे अर्णव pos=n,g=m,c=7,n=s
अप्रवक्तारम् अप्रवक्तृ pos=a,g=m,c=2,n=s
आचार्यम् आचार्य pos=n,g=m,c=2,n=s
अनधीयानम् अनधीयान pos=a,g=m,c=2,n=s
ऋत्विजम् ऋत्विज् pos=n,g=m,c=2,n=s