Original

षड्दोषाः पुरुषेणेह हातव्या भूतिमिच्छता ।निद्रा तन्द्री भयं क्रोध आलस्यं दीर्घसूत्रता ॥ ६६ ॥

Segmented

षड् दोषाः पुरुषेण इह हातव्या भूतिम् इच्छता निद्रा तन्द्री भयम् क्रोध आलस्यम् दीर्घसूत्र-ता

Analysis

Word Lemma Parse
षड् षष् pos=n,g=m,c=1,n=p
दोषाः दोष pos=n,g=m,c=1,n=p
पुरुषेण पुरुष pos=n,g=m,c=3,n=s
इह इह pos=i
हातव्या हा pos=va,g=m,c=1,n=p,f=krtya
भूतिम् भूति pos=n,g=f,c=2,n=s
इच्छता इष् pos=va,g=m,c=3,n=s,f=part
निद्रा निद्रा pos=n,g=f,c=1,n=s
तन्द्री तन्द्रा pos=n,g=f,c=1,n=s
भयम् भय pos=n,g=n,c=1,n=s
क्रोध क्रोध pos=n,g=m,c=1,n=s
आलस्यम् आलस्य pos=n,g=n,c=1,n=s
दीर्घसूत्र दीर्घसूत्र pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s