Original

पञ्च त्वानुगमिष्यन्ति यत्र यत्र गमिष्यसि ।मित्राण्यमित्रा मध्यस्था उपजीव्योपजीविनः ॥ ६४ ॥

Segmented

पञ्च त्वा अनुगमिष्यन्ति यत्र यत्र गमिष्यसि मित्राणि अमित्राः मध्यस्था उपजीव्य-उपजीविनः

Analysis

Word Lemma Parse
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
त्वा त्वद् pos=n,g=,c=2,n=s
अनुगमिष्यन्ति अनुगम् pos=v,p=3,n=p,l=lrt
यत्र यत्र pos=i
यत्र यत्र pos=i
गमिष्यसि गम् pos=v,p=2,n=s,l=lrt
मित्राणि मित्र pos=n,g=n,c=1,n=p
अमित्राः अमित्र pos=n,g=m,c=1,n=p
मध्यस्था मध्यस्थ pos=a,g=m,c=1,n=p
उपजीव्य उपजीव् pos=va,comp=y,f=krtya
उपजीविनः उपजीविन् pos=a,g=m,c=1,n=p