Original

देवतानां च संकल्पमनुभावं च धीमताम् ।विनयं कृतविद्यानां विनाशं पापकर्मणाम् ॥ ६१ ॥

Segmented

देवतानाम् च संकल्पम् अनुभावम् च धीमताम् विनयम् कृत-विद्या विनाशम् पाप-कर्मणाम्

Analysis

Word Lemma Parse
देवतानाम् देवता pos=n,g=f,c=6,n=p
pos=i
संकल्पम् संकल्प pos=n,g=m,c=2,n=s
अनुभावम् अनुभाव pos=n,g=m,c=2,n=s
pos=i
धीमताम् धीमत् pos=a,g=m,c=6,n=p
विनयम् विनय pos=n,g=m,c=2,n=s
कृत कृ pos=va,comp=y,f=part
विद्या विद्या pos=n,g=m,c=6,n=p
विनाशम् विनाश pos=n,g=m,c=2,n=s
पाप पाप pos=a,comp=y
कर्मणाम् कर्मन् pos=n,g=m,c=6,n=p