Original

चत्वार्याह महाराज सद्यस्कानि बृहस्पतिः ।पृच्छते त्रिदशेन्द्राय तानीमानि निबोध मे ॥ ६० ॥

Segmented

चत्वारि आह महा-राज सद्यस्कानि बृहस्पतिः पृच्छते त्रिदश-इन्द्राय तानि इमानि निबोध मे

Analysis

Word Lemma Parse
चत्वारि चतुर् pos=n,g=n,c=2,n=p
आह अह् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सद्यस्कानि सद्यस्क pos=a,g=n,c=2,n=p
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
पृच्छते प्रच्छ् pos=v,p=3,n=s,l=lat
त्रिदश त्रिदश pos=n,comp=y
इन्द्राय इन्द्र pos=n,g=m,c=4,n=s
तानि तद् pos=n,g=n,c=2,n=p
इमानि इदम् pos=n,g=n,c=2,n=p
निबोध निबुध् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s