Original

चत्वारि राज्ञा तु महाबलेन वर्ज्यान्याहुः पण्डितस्तानि विद्यात् ।अल्पप्रज्ञैः सह मन्त्रं न कुर्यान्न दीर्घसूत्रैरलसैश्चारणैश्च ॥ ५८ ॥

Segmented

चत्वारि राज्ञा तु महा-बलेन वर्जय् आहुः पण्डितः तानि विद्यात् अल्प-प्रज्ञैः सह मन्त्रम् न कुर्यान् न दीर्घसूत्रैः अलसैः चारणैः च

Analysis

Word Lemma Parse
चत्वारि चतुर् pos=n,g=n,c=2,n=p
राज्ञा राजन् pos=n,g=m,c=3,n=s
तु तु pos=i
महा महत् pos=a,comp=y
बलेन बल pos=n,g=m,c=3,n=s
वर्जय् वर्जय् pos=va,g=n,c=2,n=p,f=krtya
आहुः अह् pos=v,p=3,n=p,l=lit
पण्डितः पण्डित pos=n,g=m,c=1,n=s
तानि तद् pos=n,g=n,c=2,n=p
विद्यात् विद् pos=v,p=3,n=s,l=vidhilin
अल्प अल्प pos=a,comp=y
प्रज्ञैः प्रज्ञा pos=n,g=m,c=3,n=p
सह सह pos=i
मन्त्रम् मन्त्र pos=n,g=m,c=2,n=s
pos=i
कुर्यान् कृ pos=v,p=3,n=s,l=vidhilin
pos=i
दीर्घसूत्रैः दीर्घसूत्र pos=a,g=m,c=3,n=p
अलसैः अलस pos=a,g=m,c=3,n=p
चारणैः चारण pos=n,g=m,c=3,n=p
pos=i