Original

त्रिविधाः पुरुषा राजन्नुत्तमाधममध्यमाः ।नियोजयेद्यथावत्तांस्त्रिविधेष्वेव कर्मसु ॥ ५६ ॥

Segmented

त्रिविधाः पुरुषा राजन्न् उत्तम-अधम-मध्यमाः नियोजयेद् यथावत् तान् त्रिविधेषु एव कर्मसु

Analysis

Word Lemma Parse
त्रिविधाः त्रिविध pos=a,g=m,c=1,n=p
पुरुषा पुरुष pos=n,g=m,c=1,n=p
राजन्न् राजन् pos=n,g=m,c=8,n=s
उत्तम उत्तम pos=a,comp=y
अधम अधम pos=a,comp=y
मध्यमाः मध्यम pos=a,g=m,c=1,n=p
नियोजयेद् नियोजय् pos=v,p=3,n=s,l=vidhilin
यथावत् यथावत् pos=i
तान् तद् pos=n,g=m,c=2,n=p
त्रिविधेषु त्रिविध pos=a,g=n,c=7,n=p
एव एव pos=i
कर्मसु कर्मन् pos=n,g=n,c=7,n=p