Original

त्रयो न्याया मनुष्याणां श्रूयन्ते भरतर्षभ ।कनीयान्मध्यमः श्रेष्ठ इति वेदविदो विदुः ॥ ५५ ॥

Segmented

त्रयो न्याया मनुष्याणाम् श्रूयन्ते भरत-ऋषभ कनीयान् मध्यमः श्रेष्ठ इति वेद-विदः विदुः

Analysis

Word Lemma Parse
त्रयो त्रि pos=n,g=m,c=1,n=p
न्याया न्याय pos=n,g=m,c=1,n=p
मनुष्याणाम् मनुष्य pos=n,g=m,c=6,n=p
श्रूयन्ते श्रु pos=v,p=3,n=p,l=lat
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
कनीयान् कनीयस् pos=a,g=m,c=1,n=s
मध्यमः मध्यम pos=a,g=m,c=1,n=s
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=1,n=s
इति इति pos=i
वेद वेद pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
विदुः विद् pos=v,p=3,n=p,l=lit