Original

न्यायागतस्य द्रव्यस्य बोद्धव्यौ द्वावतिक्रमौ ।अपात्रे प्रतिपत्तिश्च पात्रे चाप्रतिपादनम् ॥ ५४ ॥

Segmented

न्याय-आगतस्य द्रव्यस्य बोद्धव्यौ द्वौ अतिक्रमौ अपात्रे प्रतिपत्तिः च पात्रे च अप्रतिपादनम्

Analysis

Word Lemma Parse
न्याय न्याय pos=n,comp=y
आगतस्य आगम् pos=va,g=n,c=6,n=s,f=part
द्रव्यस्य द्रव्य pos=n,g=n,c=6,n=s
बोद्धव्यौ बुध् pos=va,g=m,c=1,n=d,f=krtya
द्वौ द्वि pos=n,g=m,c=1,n=d
अतिक्रमौ अतिक्रम pos=n,g=m,c=1,n=d
अपात्रे अपात्र pos=n,g=n,c=7,n=s
प्रतिपत्तिः प्रतिपत्ति pos=n,g=f,c=1,n=s
pos=i
पात्रे पात्र pos=n,g=n,c=7,n=s
pos=i
अप्रतिपादनम् अप्रतिपादन pos=n,g=n,c=1,n=s