Original

द्वाविमौ पुरुषौ राजन्स्वर्गस्योपरि तिष्ठतः ।प्रभुश्च क्षमया युक्तो दरिद्रश्च प्रदानवान् ॥ ५३ ॥

Segmented

द्वौ इमौ पुरुषौ राजन् स्वर्गस्य उपरि तिष्ठतः प्रभुः च क्षमया युक्तो दरिद्रः च प्रदानवान्

Analysis

Word Lemma Parse
द्वौ द्वि pos=n,g=m,c=1,n=d
इमौ इदम् pos=n,g=m,c=1,n=d
पुरुषौ पुरुष pos=n,g=m,c=1,n=d
राजन् राजन् pos=n,g=m,c=8,n=s
स्वर्गस्य स्वर्ग pos=n,g=m,c=6,n=s
उपरि उपरि pos=i
तिष्ठतः स्था pos=v,p=3,n=d,l=lat
प्रभुः प्रभु pos=a,g=m,c=1,n=s
pos=i
क्षमया क्षमा pos=n,g=f,c=3,n=s
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
दरिद्रः दरिद्र pos=a,g=m,c=1,n=s
pos=i
प्रदानवान् प्रदानवत् pos=a,g=m,c=1,n=s