Original

द्वाविमौ कण्टकौ तीक्ष्णौ शरीरपरिशोषणौ ।यश्चाधनः कामयते यश्च कुप्यत्यनीश्वरः ॥ ५२ ॥

Segmented

द्वौ इमौ कण्टकौ तीक्ष्णौ शरीर-परिशोषणौ यः च अधनः कामयते यः च कुप्यति अनीश्वरः

Analysis

Word Lemma Parse
द्वौ द्वि pos=n,g=m,c=1,n=d
इमौ इदम् pos=n,g=m,c=1,n=d
कण्टकौ कण्टक pos=n,g=m,c=1,n=d
तीक्ष्णौ तीक्ष्ण pos=a,g=m,c=1,n=d
शरीर शरीर pos=n,comp=y
परिशोषणौ परिशोषण pos=a,g=m,c=1,n=d
यः यद् pos=n,g=m,c=1,n=s
pos=i
अधनः अधन pos=a,g=m,c=1,n=s
कामयते कामय् pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
pos=i
कुप्यति कुप् pos=v,p=3,n=s,l=lat
अनीश्वरः अनीश्वर pos=a,g=m,c=1,n=s