Original

द्वाविमौ पुरुषव्याघ्र परप्रत्ययकारिणौ ।स्त्रियः कामितकामिन्यो लोकः पूजितपूजकः ॥ ५१ ॥

Segmented

द्वौ इमौ पुरुष-व्याघ्र पर-प्रत्यय-कारिनः स्त्रियः कामित-कामिन् लोकः पूजित-पूजकः

Analysis

Word Lemma Parse
द्वौ द्वि pos=n,g=m,c=1,n=d
इमौ इदम् pos=n,g=m,c=1,n=d
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
पर पर pos=n,comp=y
प्रत्यय प्रत्यय pos=n,comp=y
कारिनः कारिन् pos=a,g=m,c=1,n=d
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
कामित कामित pos=n,comp=y
कामिन् कामिन् pos=a,g=f,c=1,n=p
लोकः लोक pos=n,g=m,c=1,n=s
पूजित पूजय् pos=va,comp=y,f=part
पूजकः पूजक pos=a,g=m,c=1,n=s