Original

धृतराष्ट्र उवाच ।प्रवेशय महाप्राज्ञं विदुरं दीर्घदर्शिनम् ।अहं हि विदुरस्यास्य नाकाल्यो जातु दर्शने ॥ ५ ॥

Segmented

धृतराष्ट्र उवाच प्रवेशय महा-प्राज्ञम् विदुरम् दीर्घदर्शिनम् अहम् हि विदुरस्य अस्य न अकाल्यः जातु दर्शने

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रवेशय प्रवेशय् pos=v,p=2,n=s,l=lot
महा महत् pos=a,comp=y
प्राज्ञम् प्राज्ञ pos=a,g=m,c=2,n=s
विदुरम् विदुर pos=n,g=m,c=2,n=s
दीर्घदर्शिनम् दीर्घदर्शिन् pos=a,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
हि हि pos=i
विदुरस्य विदुर pos=n,g=m,c=6,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
pos=i
अकाल्यः अकाल्य pos=a,g=m,c=1,n=s
जातु जातु pos=i
दर्शने दर्शन pos=n,g=n,c=7,n=s