Original

एकः क्षमावतां दोषो द्वितीयो नोपलभ्यते ।यदेनं क्षमया युक्तमशक्तं मन्यते जनः ॥ ४७ ॥

Segmented

एकः क्षमावताम् दोषो द्वितीयो न उपलभ्यते यद् एनम् क्षमया युक्तम् अशक्तम् मन्यते जनः

Analysis

Word Lemma Parse
एकः एक pos=n,g=m,c=1,n=s
क्षमावताम् क्षमावत् pos=a,g=m,c=6,n=p
दोषो दोष pos=n,g=m,c=1,n=s
द्वितीयो द्वितीय pos=a,g=m,c=1,n=s
pos=i
उपलभ्यते उपलभ् pos=v,p=3,n=s,l=lat
यद् यत् pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
क्षमया क्षमा pos=n,g=f,c=3,n=s
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
अशक्तम् अशक्त pos=a,g=m,c=2,n=s
मन्यते मन् pos=v,p=3,n=s,l=lat
जनः जन pos=n,g=m,c=1,n=s