Original

एकमेवाद्वितीयं तद्यद्राजन्नावबुध्यसे ।सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव ॥ ४६ ॥

Segmented

एकम् एव अद्वितीयम् तद् यद् राजन् न अवबुध्यसे सत्यम् स्वर्गस्य सोपानम् पारावारस्य नौः इव

Analysis

Word Lemma Parse
एकम् एक pos=n,g=n,c=1,n=s
एव एव pos=i
अद्वितीयम् अद्वितीय pos=a,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
अवबुध्यसे अवबुध् pos=v,p=2,n=s,l=lat
सत्यम् सत्य pos=n,g=n,c=1,n=s
स्वर्गस्य स्वर्ग pos=n,g=m,c=6,n=s
सोपानम् सोपान pos=n,g=n,c=1,n=s
पारावारस्य पारावार pos=n,g=m,c=6,n=s
नौः नौ pos=n,g=,c=1,n=s
इव इव pos=i