Original

एकः स्वादु न भुञ्जीत एकश्चार्थान्न चिन्तयेत् ।एको न गच्छेदध्वानं नैकः सुप्तेषु जागृयात् ॥ ४५ ॥

Segmented

एकः स्वादु न भुञ्जीत एकः च अर्थान् न चिन्तयेत् एको न गच्छेद् अध्वानम् न एकः सुप्तेषु जागृयात्

Analysis

Word Lemma Parse
एकः एक pos=n,g=m,c=1,n=s
स्वादु स्वादु pos=a,g=n,c=2,n=s
pos=i
भुञ्जीत भुज् pos=v,p=3,n=s,l=vidhilin
एकः एक pos=n,g=m,c=1,n=s
pos=i
अर्थान् अर्थ pos=n,g=m,c=2,n=p
pos=i
चिन्तयेत् चिन्तय् pos=v,p=3,n=s,l=vidhilin
एको एक pos=n,g=m,c=1,n=s
pos=i
गच्छेद् गम् pos=v,p=3,n=s,l=vidhilin
अध्वानम् अध्वन् pos=n,g=m,c=2,n=s
pos=i
एकः एक pos=n,g=m,c=1,n=s
सुप्तेषु स्वप् pos=va,g=m,c=7,n=p,f=part
जागृयात् जागृ pos=v,p=3,n=s,l=vidhilin