Original

एकं विषरसो हन्ति शस्त्रेणैकश्च वध्यते ।सराष्ट्रं सप्रजं हन्ति राजानं मन्त्रविस्रवः ॥ ४४ ॥

Segmented

एकम् विष-रसः हन्ति शस्त्रेण एकः च वध्यते स राष्ट्रम् स प्रजम् हन्ति राजानम् मन्त्र-विस्रवः

Analysis

Word Lemma Parse
एकम् एक pos=n,g=m,c=2,n=s
विष विष pos=n,comp=y
रसः रस pos=n,g=m,c=1,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
शस्त्रेण शस्त्र pos=n,g=n,c=3,n=s
एकः एक pos=n,g=m,c=1,n=s
pos=i
वध्यते वध् pos=v,p=3,n=s,l=lat
pos=i
राष्ट्रम् राष्ट्र pos=n,g=m,c=2,n=s
pos=i
प्रजम् प्रजा pos=n,g=m,c=2,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
राजानम् राजन् pos=n,g=m,c=2,n=s
मन्त्र मन्त्र pos=n,comp=y
विस्रवः विस्रव pos=n,g=m,c=1,n=s