Original

एकया द्वे विनिश्चित्य त्रींश्चतुर्भिर्वशे कुरु ।पञ्च जित्वा विदित्वा षट्सप्त हित्वा सुखी भव ॥ ४३ ॥

Segmented

एकया द्वे विनिश्चित्य त्रीन् चतुर्भिः वशे कुरु पञ्च जित्वा विदित्वा षट् सप्त हित्वा सुखी भव

Analysis

Word Lemma Parse
एकया एक pos=n,g=f,c=3,n=s
द्वे द्वि pos=n,g=n,c=2,n=d
विनिश्चित्य विनिश्चि pos=vi
त्रीन् त्रि pos=n,g=m,c=2,n=p
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
वशे वश pos=n,g=m,c=7,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
पञ्च पञ्चन् pos=n,g=n,c=2,n=s
जित्वा जि pos=vi
विदित्वा विद् pos=vi
षट् षष् pos=n,g=n,c=2,n=s
सप्त सप्तन् pos=n,g=n,c=2,n=s
हित्वा हा pos=vi
सुखी सुखिन् pos=a,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot