Original

एकः पापानि कुरुते फलं भुङ्क्ते महाजनः ।भोक्तारो विप्रमुच्यन्ते कर्ता दोषेण लिप्यते ॥ ४१ ॥

Segmented

एकः पापानि कुरुते फलम् भुङ्क्ते महाजनः भोक्तारो विप्रमुच्यन्ते कर्ता दोषेण लिप्यते

Analysis

Word Lemma Parse
एकः एक pos=n,g=m,c=1,n=s
पापानि पाप pos=n,g=n,c=2,n=p
कुरुते कृ pos=v,p=3,n=s,l=lat
फलम् फल pos=n,g=n,c=2,n=s
भुङ्क्ते भुज् pos=v,p=3,n=s,l=lat
महाजनः महाजन pos=n,g=m,c=1,n=s
भोक्तारो भोक्तृ pos=n,g=m,c=1,n=p
विप्रमुच्यन्ते विप्रमुच् pos=v,p=3,n=p,l=lat
कर्ता कर्तृ pos=n,g=m,c=1,n=s
दोषेण दोष pos=n,g=m,c=3,n=s
लिप्यते लिप् pos=v,p=3,n=s,l=lat