Original

एकः संपन्नमश्नाति वस्ते वासश्च शोभनम् ।योऽसंविभज्य भृत्येभ्यः को नृशंसतरस्ततः ॥ ४० ॥

Segmented

एकः सम्पन्नम् अश्नाति वस्ते वासः च शोभनम् यो अ संविभज्य भृत्येभ्यः को नृशंसतरः ततस्

Analysis

Word Lemma Parse
एकः एक pos=n,g=m,c=1,n=s
सम्पन्नम् सम्पद् pos=va,g=m,c=2,n=s,f=part
अश्नाति अश् pos=v,p=3,n=s,l=lat
वस्ते वस् pos=v,p=3,n=s,l=lat
वासः वासस् pos=n,g=n,c=2,n=s
pos=i
शोभनम् शोभन pos=a,g=n,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
pos=i
संविभज्य संविभज् pos=vi
भृत्येभ्यः भृत्य pos=n,g=m,c=4,n=p
को pos=n,g=m,c=1,n=s
नृशंसतरः नृशंसतर pos=a,g=m,c=1,n=s
ततस् ततस् pos=i