Original

द्वाःस्थ उवाच ।विदुरोऽयमनुप्राप्तो राजेन्द्र तव शासनात् ।द्रष्टुमिच्छति ते पादौ किं करोतु प्रशाधि माम् ॥ ४ ॥

Segmented

द्वाःस्थ उवाच विदुरो ऽयम् अनुप्राप्तो राज-इन्द्र तव शासनात् द्रष्टुम् इच्छति ते पादौ किम् करोतु प्रशाधि माम्

Analysis

Word Lemma Parse
द्वाःस्थ द्वाःस्थ pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विदुरो विदुर pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
अनुप्राप्तो अनुप्राप् pos=va,g=m,c=1,n=s,f=part
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
शासनात् शासन pos=n,g=n,c=5,n=s
द्रष्टुम् दृश् pos=vi
इच्छति इष् pos=v,p=3,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
पादौ पाद pos=n,g=m,c=2,n=d
किम् pos=n,g=n,c=2,n=s
करोतु कृ pos=v,p=3,n=s,l=lot
प्रशाधि प्रशास् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s