Original

अशिष्यं शास्ति यो राजन्यश्च शून्यमुपासते ।कदर्यं भजते यश्च तमाहुर्मूढचेतसम् ॥ ३८ ॥

Segmented

अशिष्यम् शास्ति यो राजन् यः च शून्यम् उपासते कदर्यम् भजते यः च तम् आहुः मूढ-चेतसम्

Analysis

Word Lemma Parse
अशिष्यम् अशिष्य pos=a,g=m,c=2,n=s
शास्ति शास् pos=v,p=3,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
शून्यम् शून्य pos=n,g=n,c=2,n=s
उपासते उपास् pos=v,p=3,n=s,l=lat
कदर्यम् कदर्य pos=a,g=m,c=2,n=s
भजते भज् pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
pos=i
तम् तद् pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
मूढ मुह् pos=va,comp=y,f=part
चेतसम् चेतस् pos=n,g=m,c=2,n=s