Original

आत्मनो बलमज्ञाय धर्मार्थपरिवर्जितम् ।अलभ्यमिच्छन्नैष्कर्म्यान्मूढबुद्धिरिहोच्यते ॥ ३७ ॥

Segmented

आत्मनो बलम् अज्ञाय धर्म-अर्थ-परिवर्जितम् अलभ्यम् इच्छन् नैष्कर्म्यात् मूढ-बुद्धिः इह उच्यते

Analysis

Word Lemma Parse
आत्मनो आत्मन् pos=n,g=m,c=6,n=s
बलम् बल pos=n,g=n,c=2,n=s
अज्ञाय अज्ञ pos=a,g=m,c=4,n=s
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
परिवर्जितम् परिवर्जय् pos=va,g=n,c=2,n=s,f=part
अलभ्यम् अलभ्य pos=a,g=n,c=2,n=s
इच्छन् इष् pos=va,g=m,c=1,n=s,f=part
नैष्कर्म्यात् नैष्कर्म्य pos=n,g=n,c=5,n=s
मूढ मुह् pos=va,comp=y,f=part
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
इह इह pos=i
उच्यते वच् pos=v,p=3,n=s,l=lat