Original

परं क्षिपति दोषेण वर्तमानः स्वयं तथा ।यश्च क्रुध्यत्यनीशः सन्स च मूढतमो नरः ॥ ३६ ॥

Segmented

परम् क्षिपति दोषेण वर्तमानः स्वयम् तथा यः च क्रुध्यति अनीशः सन् स च मूढतमो नरः

Analysis

Word Lemma Parse
परम् परम् pos=i
क्षिपति क्षिप् pos=v,p=3,n=s,l=lat
दोषेण दोष pos=n,g=n,c=3,n=s
वर्तमानः वृत् pos=va,g=m,c=1,n=s,f=part
स्वयम् स्वयम् pos=i
तथा तथा pos=i
यः यद् pos=n,g=m,c=1,n=s
pos=i
क्रुध्यति क्रुध् pos=v,p=3,n=s,l=lat
अनीशः अनीश pos=a,g=m,c=1,n=s
सन् अस् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
pos=i
मूढतमो मूढतम pos=a,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s