Original

संसारयति कृत्यानि सर्वत्र विचिकित्सते ।चिरं करोति क्षिप्रार्थे स मूढो भरतर्षभ ॥ ३४ ॥

Segmented

संसारयति कृत्यानि सर्वत्र विचिकित्सते चिरम् करोति क्षिप्र-अर्थे स मूढो भरत-ऋषभ

Analysis

Word Lemma Parse
संसारयति संसारय् pos=v,p=3,n=s,l=lat
कृत्यानि कृत्य pos=n,g=n,c=2,n=p
सर्वत्र सर्वत्र pos=i
विचिकित्सते विचिकित्स् pos=v,p=3,n=s,l=lat
चिरम् चिरम् pos=i
करोति कृ pos=v,p=3,n=s,l=lat
क्षिप्र क्षिप्र pos=a,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
तद् pos=n,g=m,c=1,n=s
मूढो मूढ pos=a,g=m,c=1,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s