Original

अकामान्कामयति यः कामयानान्परिद्विषन् ।बलवन्तं च यो द्वेष्टि तमाहुर्मूढचेतसम् ॥ ३२ ॥

Segmented

अकामान् कामयति यः कामयानान् परिद्विषन् बलवन्तम् च यो द्वेष्टि तम् आहुः मूढ-चेतसम्

Analysis

Word Lemma Parse
अकामान् अकाम pos=a,g=m,c=2,n=p
कामयति कामय् pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
कामयानान् कामय् pos=va,g=m,c=2,n=p,f=part
परिद्विषन् परिद्विष् pos=va,g=m,c=1,n=s,f=part
बलवन्तम् बलवत् pos=a,g=m,c=2,n=s
pos=i
यो यद् pos=n,g=m,c=1,n=s
द्वेष्टि द्विष् pos=v,p=3,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
मूढ मुह् pos=va,comp=y,f=part
चेतसम् चेतस् pos=n,g=m,c=2,n=s