Original

स्वमर्थं यः परित्यज्य परार्थमनुतिष्ठति ।मिथ्या चरति मित्रार्थे यश्च मूढः स उच्यते ॥ ३१ ॥

Segmented

स्वम् अर्थम् यः परित्यज्य पर-अर्थम् अनुतिष्ठति मिथ्या चरति मित्र-अर्थे यः च मूढः स उच्यते

Analysis

Word Lemma Parse
स्वम् स्व pos=a,g=m,c=2,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
परित्यज्य परित्यज् pos=vi
पर पर pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अनुतिष्ठति अनुष्ठा pos=v,p=3,n=s,l=lat
मिथ्या मिथ्या pos=i
चरति चर् pos=v,p=3,n=s,l=lat
मित्र मित्र pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
मूढः मूढ pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat