Original

अश्रुतश्च समुन्नद्धो दरिद्रश्च महामनाः ।अर्थांश्चाकर्मणा प्रेप्सुर्मूढ इत्युच्यते बुधैः ॥ ३० ॥

Segmented

अश्रुतः च समुन्नद्धो दरिद्रः च महामनाः अर्थान् च अकर्मन् प्रेप्सुः मूढ इति उच्यते बुधैः

Analysis

Word Lemma Parse
अश्रुतः अश्रुत pos=a,g=m,c=1,n=s
pos=i
समुन्नद्धो समुन्नद्ध pos=a,g=m,c=1,n=s
दरिद्रः दरिद्र pos=a,g=m,c=1,n=s
pos=i
महामनाः महामनस् pos=a,g=m,c=1,n=s
अर्थान् अर्थ pos=n,g=m,c=2,n=p
pos=i
अकर्मन् अकर्मन् pos=n,g=n,c=3,n=s
प्रेप्सुः प्रेप्सु pos=a,g=m,c=1,n=s
मूढ मूढ pos=a,g=m,c=1,n=s
इति इति pos=i
उच्यते वच् pos=v,p=3,n=s,l=lat
बुधैः बुध pos=a,g=m,c=3,n=p