Original

श्रुतं प्रज्ञानुगं यस्य प्रज्ञा चैव श्रुतानुगा ।असंभिन्नार्यमर्यादः पण्डिताख्यां लभेत सः ॥ २९ ॥

Segmented

श्रुतम् प्रज्ञा-अनुगम् यस्य प्रज्ञा च एव श्रुत-अनुगा असंभिन्न-आर्य-मर्यादः पण्डित-आख्याम् लभेत सः

Analysis

Word Lemma Parse
श्रुतम् श्रुत pos=n,g=n,c=1,n=s
प्रज्ञा प्रज्ञा pos=n,comp=y
अनुगम् अनुग pos=a,g=n,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
प्रज्ञा प्रज्ञा pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
श्रुत श्रुत pos=n,comp=y
अनुगा अनुग pos=a,g=f,c=1,n=s
असंभिन्न असंभिन्न pos=a,comp=y
आर्य आर्य pos=a,comp=y
मर्यादः मर्यादा pos=n,g=m,c=1,n=s
पण्डित पण्डित pos=n,comp=y
आख्याम् आख्या pos=n,g=f,c=2,n=s
लभेत लभ् pos=v,p=3,n=s,l=vidhilin
सः तद् pos=n,g=m,c=1,n=s