Original

प्रवृत्तवाक्चित्रकथ ऊहवान्प्रतिभानवान् ।आशु ग्रन्थस्य वक्ता च स वै पण्डित उच्यते ॥ २८ ॥

Segmented

प्रवृत्त-वाच् चित्र-कथः ऊहवान् प्रतिभानवान् आशु ग्रन्थस्य वक्ता च स वै पण्डित उच्यते

Analysis

Word Lemma Parse
प्रवृत्त प्रवृत् pos=va,comp=y,f=part
वाच् वाच् pos=n,g=m,c=1,n=s
चित्र चित्र pos=a,comp=y
कथः कथा pos=n,g=m,c=1,n=s
ऊहवान् ऊहवत् pos=a,g=m,c=1,n=s
प्रतिभानवान् प्रतिभानवत् pos=a,g=m,c=1,n=s
आशु आशु pos=i
ग्रन्थस्य ग्रन्थ pos=n,g=m,c=6,n=s
वक्ता वक्तृ pos=a,g=m,c=1,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
पण्डित पण्डित pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat