Original

तत्त्वज्ञः सर्वभूतानां योगज्ञः सर्वकर्मणाम् ।उपायज्ञो मनुष्याणां नरः पण्डित उच्यते ॥ २७ ॥

Segmented

तत्त्व-ज्ञः सर्व-भूतानाम् योग-ज्ञः सर्व-कर्मणाम् उपाय-ज्ञः मनुष्याणाम् नरः पण्डित उच्यते

Analysis

Word Lemma Parse
तत्त्व तत्त्व pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
योग योग pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p
उपाय उपाय pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
मनुष्याणाम् मनुष्य pos=n,g=m,c=6,n=p
नरः नर pos=n,g=m,c=1,n=s
पण्डित पण्डित pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat