Original

आर्यकर्मणि रज्यन्ते भूतिकर्माणि कुर्वते ।हितं च नाभ्यसूयन्ति पण्डिता भरतर्षभ ॥ २५ ॥

Segmented

आर्य-कर्मणि रज्यन्ते भूति-कर्माणि कुर्वते हितम् च न अभ्यसूयन्ति पण्डिता भरत-ऋषभ

Analysis

Word Lemma Parse
आर्य आर्य pos=a,comp=y
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
रज्यन्ते रञ्ज् pos=v,p=3,n=p,l=lat
भूति भूति pos=n,comp=y
कर्माणि कर्मन् pos=n,g=n,c=1,n=p
कुर्वते कृ pos=v,p=3,n=p,l=lat
हितम् हित pos=a,g=n,c=2,n=s
pos=i
pos=i
अभ्यसूयन्ति अभ्यसूय् pos=v,p=3,n=p,l=lat
पण्डिता पण्डित pos=n,g=m,c=1,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s