Original

निश्चित्य यः प्रक्रमते नान्तर्वसति कर्मणः ।अवन्ध्यकालो वश्यात्मा स वै पण्डित उच्यते ॥ २४ ॥

Segmented

निश्चित्य यः प्रक्रमते न अन्तः वसति कर्मणः अवन्ध्य-कालः वश्य-आत्मा स वै पण्डित उच्यते

Analysis

Word Lemma Parse
निश्चित्य निश्चि pos=vi
यः यद् pos=n,g=m,c=1,n=s
प्रक्रमते प्रक्रम् pos=v,p=3,n=s,l=lat
pos=i
अन्तः अन्तर् pos=i
वसति वस् pos=v,p=3,n=s,l=lat
कर्मणः कर्मन् pos=n,g=n,c=6,n=s
अवन्ध्य अवन्ध्य pos=a,comp=y
कालः काल pos=n,g=m,c=1,n=s
वश्य वश्य pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
पण्डित पण्डित pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat