Original

नाप्राप्यमभिवाञ्छन्ति नष्टं नेच्छन्ति शोचितुम् ।आपत्सु च न मुह्यन्ति नराः पण्डितबुद्धयः ॥ २३ ॥

Segmented

न अ प्राप् अभिवाञ्छन्ति नष्टम् न इच्छन्ति शोचितुम् आपत्सु च न मुह्यन्ति नराः पण्डित-बुद्धयः

Analysis

Word Lemma Parse
pos=i
pos=i
प्राप् प्राप् pos=va,g=n,c=2,n=s,f=krtya
अभिवाञ्छन्ति अभिवाञ्छ् pos=v,p=3,n=p,l=lat
नष्टम् नश् pos=va,g=n,c=2,n=s,f=part
pos=i
इच्छन्ति इष् pos=v,p=3,n=p,l=lat
शोचितुम् शुच् pos=vi
आपत्सु आपद् pos=n,g=f,c=7,n=p
pos=i
pos=i
मुह्यन्ति मुह् pos=v,p=3,n=p,l=lat
नराः नर pos=n,g=m,c=1,n=p
पण्डित पण्डित pos=a,comp=y
बुद्धयः बुद्धि pos=n,g=m,c=1,n=p