Original

यस्य संसारिणी प्रज्ञा धर्मार्थावनुवर्तते ।कामादर्थं वृणीते यः स वै पण्डित उच्यते ॥ २० ॥

Segmented

यस्य संसारिणी प्रज्ञा धर्म-अर्थौ अनुवर्तते कामाद् अर्थम् वृणीते यः स वै पण्डित उच्यते

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
संसारिणी संसारिन् pos=a,g=f,c=1,n=s
प्रज्ञा प्रज्ञा pos=n,g=f,c=1,n=s
धर्म धर्म pos=n,comp=y
अर्थौ अर्थ pos=n,g=m,c=2,n=d
अनुवर्तते अनुवृत् pos=v,p=3,n=s,l=lat
कामाद् काम pos=n,g=m,c=5,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
वृणीते वृ pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
पण्डित पण्डित pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat