Original

प्रहितो धृतराष्ट्रेण दूतः क्षत्तारमब्रवीत् ।ईश्वरस्त्वां महाराजो महाप्राज्ञ दिदृक्षति ॥ २ ॥

Segmented

प्रहितो धृतराष्ट्रेण दूतः क्षत्तारम् अब्रवीत् ईश्वरः त्वा महा-राजः महा-प्राज्ञैः दिदृक्षति

Analysis

Word Lemma Parse
प्रहितो प्रहि pos=va,g=m,c=1,n=s,f=part
धृतराष्ट्रेण धृतराष्ट्र pos=n,g=m,c=3,n=s
दूतः दूत pos=n,g=m,c=1,n=s
क्षत्तारम् क्षत्तृ pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
महा महत् pos=a,comp=y
राजः राज pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
दिदृक्षति दिदृक्ष् pos=v,p=3,n=s,l=lat