Original

यस्य कृत्यं न विघ्नन्ति शीतमुष्णं भयं रतिः ।समृद्धिरसमृद्धिर्वा स वै पण्डित उच्यते ॥ १९ ॥

Segmented

यस्य कृत्यम् न विघ्नन्ति शीतम् उष्णम् भयम् रतिः समृद्धिः असमृद्धिः वा स वै पण्डित उच्यते

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
कृत्यम् कृत्य pos=n,g=n,c=2,n=s
pos=i
विघ्नन्ति विहन् pos=v,p=3,n=p,l=lat
शीतम् शीत pos=n,g=n,c=1,n=s
उष्णम् उष्ण pos=n,g=n,c=1,n=s
भयम् भय pos=n,g=n,c=1,n=s
रतिः रति pos=n,g=f,c=1,n=s
समृद्धिः समृद्धि pos=n,g=f,c=1,n=s
असमृद्धिः असमृद्धि pos=n,g=f,c=1,n=s
वा वा pos=i
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
पण्डित पण्डित pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat