Original

यस्य कृत्यं न जानन्ति मन्त्रं वा मन्त्रितं परे ।कृतमेवास्य जानन्ति स वै पण्डित उच्यते ॥ १८ ॥

Segmented

यस्य कृत्यम् न जानन्ति मन्त्रम् वा मन्त्रितम् परे कृतम् एव अस्य जानन्ति स वै पण्डित उच्यते

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
कृत्यम् कृत्य pos=n,g=n,c=2,n=s
pos=i
जानन्ति ज्ञा pos=v,p=3,n=p,l=lat
मन्त्रम् मन्त्र pos=n,g=m,c=2,n=s
वा वा pos=i
मन्त्रितम् मन्त्रय् pos=va,g=m,c=2,n=s,f=part
परे पर pos=n,g=m,c=1,n=p
कृतम् कृत pos=n,g=n,c=2,n=s
एव एव pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
जानन्ति ज्ञा pos=v,p=3,n=p,l=lat
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
पण्डित पण्डित pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat