Original

क्रोधो हर्षश्च दर्पश्च ह्रीस्तम्भो मान्यमानिता ।यमर्थान्नापकर्षन्ति स वै पण्डित उच्यते ॥ १७ ॥

Segmented

क्रोधो हर्षः च दर्पः च ह्री-स्तम्भः मन्-मानिन्-ता यम् अर्थतः न अपकर्षन्ति स वै पण्डित उच्यते

Analysis

Word Lemma Parse
क्रोधो क्रोध pos=n,g=m,c=1,n=s
हर्षः हर्ष pos=n,g=m,c=1,n=s
pos=i
दर्पः दर्प pos=n,g=m,c=1,n=s
pos=i
ह्री ह्री pos=n,comp=y
स्तम्भः स्तम्भ pos=n,g=m,c=1,n=s
मन् मन् pos=va,comp=y,f=krtya
मानिन् मानिन् pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
यम् यद् pos=n,g=m,c=2,n=s
अर्थतः अर्थ pos=n,g=m,c=5,n=s
pos=i
अपकर्षन्ति अपकृष् pos=v,p=3,n=p,l=lat
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
पण्डित पण्डित pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat