Original

विदुर उवाच ।निषेवते प्रशस्तानि निन्दितानि न सेवते ।अनास्तिकः श्रद्दधान एतत्पण्डितलक्षणम् ॥ १६ ॥

Segmented

विदुर उवाच निषेवते प्रशस्तानि निन्दितानि न सेवते अनास्तिकः श्रद्दधान एतत् पण्डित-लक्षणम्

Analysis

Word Lemma Parse
विदुर विदुर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
निषेवते निषेव् pos=v,p=3,n=s,l=lat
प्रशस्तानि प्रशंस् pos=va,g=n,c=2,n=p,f=part
निन्दितानि निन्द् pos=va,g=n,c=2,n=p,f=part
pos=i
सेवते सेव् pos=v,p=3,n=s,l=lat
अनास्तिकः अनास्तिक pos=n,g=m,c=1,n=s
श्रद्दधान श्रद्धा pos=va,g=m,c=1,n=s,f=part
एतत् एतद् pos=n,g=n,c=1,n=s
पण्डित पण्डित pos=n,comp=y
लक्षणम् लक्षण pos=n,g=n,c=1,n=s