Original

कच्चिदेतैर्महादोषैर्न स्पृष्टोऽसि नराधिप ।कच्चिन्न परवित्तेषु गृध्यन्विपरितप्यसे ॥ १४ ॥

Segmented

कच्चिद् एतैः महा-दोषैः न स्पृष्टो ऽसि नराधिप कच्चित् न पर-वित्तेषु गृध्यन् विपरितप्यसे

Analysis

Word Lemma Parse
कच्चिद् कच्चित् pos=i
एतैः एतद् pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
दोषैः दोष pos=n,g=m,c=3,n=p
pos=i
स्पृष्टो स्पृश् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
नराधिप नराधिप pos=n,g=m,c=8,n=s
कच्चित् कच्चित् pos=i
pos=i
पर पर pos=n,comp=y
वित्तेषु वित्त pos=n,g=n,c=7,n=p
गृध्यन् गृध् pos=va,g=m,c=1,n=s,f=part
विपरितप्यसे विपरितप् pos=v,p=2,n=s,l=lat