Original

विदुर उवाच ।अभियुक्तं बलवता दुर्बलं हीनसाधनम् ।हृतस्वं कामिनं चोरमाविशन्ति प्रजागराः ॥ १३ ॥

Segmented

विदुर उवाच अभियुक्तम् बलवता दुर्बलम् हीन-साधनम् हृत-स्वम् कामिनम् चोरम् आविशन्ति प्रजागराः

Analysis

Word Lemma Parse
विदुर विदुर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अभियुक्तम् अभियुज् pos=va,g=m,c=2,n=s,f=part
बलवता बलवत् pos=a,g=m,c=3,n=s
दुर्बलम् दुर्बल pos=a,g=m,c=2,n=s
हीन हा pos=va,comp=y,f=part
साधनम् साधन pos=n,g=m,c=2,n=s
हृत हृ pos=va,comp=y,f=part
स्वम् स्व pos=n,g=m,c=2,n=s
कामिनम् कामिन् pos=n,g=m,c=2,n=s
चोरम् चोर pos=n,g=m,c=2,n=s
आविशन्ति आविश् pos=v,p=3,n=p,l=lat
प्रजागराः प्रजागर pos=n,g=m,c=1,n=p