Original

प्रदायैषामुचितं तात राज्यं सुखी पुत्रैः सहितो मोदमानः ।न देवानां नापि च मानुषाणां भविष्यसि त्वं तर्कणीयो नरेन्द्र ॥ १०४ ॥

Segmented

प्रदाय एषाम् उचितम् तात राज्यम् सुखी पुत्रैः सहितो मोदमानः न देवानाम् न अपि च मानुषाणाम् भविष्यसि त्वम् तर्कणीयो नरेन्द्र

Analysis

Word Lemma Parse
प्रदाय प्रदा pos=vi
एषाम् इदम् pos=n,g=m,c=6,n=p
उचितम् उचित pos=a,g=n,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
सुखी सुखिन् pos=a,g=m,c=1,n=s
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
सहितो सहित pos=a,g=m,c=1,n=s
मोदमानः मुद् pos=va,g=m,c=1,n=s,f=part
pos=i
देवानाम् देव pos=n,g=m,c=6,n=p
pos=i
अपि अपि pos=i
pos=i
मानुषाणाम् मानुष pos=n,g=m,c=6,n=p
भविष्यसि भू pos=v,p=2,n=s,l=lrt
त्वम् त्वद् pos=n,g=,c=1,n=s
तर्कणीयो तर्कय् pos=va,g=m,c=1,n=s,f=krtya
नरेन्द्र नरेन्द्र pos=n,g=m,c=8,n=s