Original

वने जाताः शापदग्धस्य राज्ञः पाण्डोः पुत्राः पञ्च पञ्चेन्द्रकल्पाः ।त्वयैव बाला वर्धिताः शिक्षिताश्च तवादेशं पालयन्त्याम्बिकेय ॥ १०३ ॥

Segmented

वने जाताः शाप-दग्धस्य राज्ञः पाण्डोः पुत्राः पञ्च पञ्च-इन्द्र-कल्पाः त्वया एव बाला वर्धिताः शिक्षिताः च ते आदेशम् पालयन्ति आम्बिकेयैः

Analysis

Word Lemma Parse
वने वन pos=n,g=n,c=7,n=s
जाताः जन् pos=va,g=m,c=1,n=p,f=part
शाप शाप pos=n,comp=y
दग्धस्य दह् pos=va,g=m,c=6,n=s,f=part
राज्ञः राजन् pos=n,g=m,c=6,n=s
पाण्डोः पाण्डु pos=n,g=m,c=6,n=s
पुत्राः पुत्र pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
कल्पाः कल्प pos=a,g=m,c=1,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
एव एव pos=i
बाला बाल pos=a,g=m,c=1,n=p
वर्धिताः वर्धय् pos=va,g=m,c=1,n=p,f=part
शिक्षिताः शिक्षय् pos=va,g=m,c=1,n=p,f=part
pos=i
ते त्वद् pos=n,g=,c=6,n=s
आदेशम् आदेश pos=n,g=m,c=2,n=s
पालयन्ति पालय् pos=v,p=3,n=p,l=lat
आम्बिकेयैः आम्बिकेय pos=n,g=m,c=8,n=s