Original

यः सर्वभूतप्रशमे निविष्टः सत्यो मृदुर्दानकृच्छुद्धभावः ।अतीव संज्ञायते ज्ञातिमध्ये महामणिर्जात्य इव प्रसन्नः ॥ १०१ ॥

Segmented

यः सर्व-भूत-प्रशमे निविष्टः सत्यो मृदुः दान-कृत् शुद्ध-भावः अतीव संज्ञायते ज्ञाति-मध्ये महा-मणिः जात्य इव प्रसन्नः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
प्रशमे प्रशम pos=n,g=m,c=7,n=s
निविष्टः निविश् pos=va,g=m,c=1,n=s,f=part
सत्यो सत्य pos=a,g=m,c=1,n=s
मृदुः मृदु pos=a,g=m,c=1,n=s
दान दान pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
शुद्ध शुद्ध pos=a,comp=y
भावः भाव pos=n,g=m,c=1,n=s
अतीव अतीव pos=i
संज्ञायते संज्ञा pos=v,p=3,n=s,l=lat
ज्ञाति ज्ञाति pos=n,comp=y
मध्ये मध्ये pos=i
महा महत् pos=a,comp=y
मणिः मणि pos=n,g=m,c=1,n=s
जात्य जात्य pos=a,g=m,c=1,n=s
इव इव pos=i
प्रसन्नः प्रसद् pos=va,g=m,c=1,n=s,f=part