Original

चिकीर्षितं विप्रकृतं च यस्य नान्ये जनाः कर्म जानन्ति किंचित् ।मन्त्रे गुप्ते सम्यगनुष्ठिते च स्वल्पो नास्य व्यथते कश्चिदर्थः ॥ १०० ॥

Segmented

चिकीर्षितम् विप्रकृतम् च यस्य न अन्ये जनाः कर्म जानन्ति किंचित् मन्त्रे गुप्ते सम्यग् अनुष्ठिते च सु अल्पः न अस्य व्यथते कश्चिद् अर्थः

Analysis

Word Lemma Parse
चिकीर्षितम् चिकीर्ष् pos=va,g=n,c=2,n=s,f=part
विप्रकृतम् विप्रकृ pos=va,g=n,c=2,n=s,f=part
pos=i
यस्य यद् pos=n,g=m,c=6,n=s
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p
कर्म कर्मन् pos=n,g=n,c=2,n=s
जानन्ति ज्ञा pos=v,p=3,n=p,l=lat
किंचित् कश्चित् pos=n,g=n,c=2,n=s
मन्त्रे मन्त्र pos=n,g=m,c=7,n=s
गुप्ते गुप् pos=va,g=m,c=7,n=s,f=part
सम्यग् सम्यक् pos=i
अनुष्ठिते अनुष्ठा pos=va,g=m,c=7,n=s,f=part
pos=i
सु सु pos=i
अल्पः अल्प pos=a,g=m,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
व्यथते व्यथ् pos=v,p=3,n=s,l=lat
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अर्थः अर्थ pos=n,g=m,c=1,n=s