Original

तस्याद्य कुरुवीरस्य न विज्ञातं वचो मया ।तन्मे दहति गात्राणि तदकार्षीत्प्रजागरम् ॥ १० ॥

Segmented

तस्य अद्य कुरु-वीरस्य न विज्ञातम् वचो मया तत् मे दहति गात्राणि तद् अकार्षीत् प्रजागरम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अद्य अद्य pos=i
कुरु कुरु pos=n,comp=y
वीरस्य वीर pos=n,g=m,c=6,n=s
pos=i
विज्ञातम् विज्ञा pos=va,g=n,c=1,n=s,f=part
वचो वचस् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
तत् तद् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
दहति दह् pos=v,p=3,n=s,l=lat
गात्राणि गात्र pos=n,g=n,c=2,n=p
तद् तद् pos=n,g=n,c=1,n=s
अकार्षीत् कृ pos=v,p=3,n=s,l=lun
प्रजागरम् प्रजागर pos=n,g=m,c=2,n=s